________________
मनुस्मृतिः।
[चतुर्थो चतुर्णामपि चतेपां द्विजानां गृहमेधिनाम्। ज्यायान परःपरो ज्ञेयो धर्मतो लोकजित्तमः ॥८ षट् कमको भवत्येषां त्रिभिरन्यः प्रबर्तते । द्वाभ्यामेकश्चतुर्थस्तु ब्रह्मसत्रेण जीवति ॥६ वर्तयंश्च शिलोञ्छाभ्यामग्निहोत्रपरायणः । इष्टीः पार्वायणान्तीयाः केवला निर्वपेत् सदा ॥१० न लौकवृत्तंवर्तत वृत्तिहेतोः कथञ्चन । अजिह्मामशठां शुद्धां जीवेब्राह्मणजीबिकाम् ॥११ सन्तोषं परमास्थाय सुखार्थी संयतो भवेत् । सन्तोषमूलं हि सुखं दुःखमूलं बिपर्ययः ॥१२ अतोऽन्यतमया वृत्त्या जीवंस्तु स्नातको द्विजः । स्वायुष्ययशस्थानि ब्रतानीमानि धारयेत् ॥१३ वेदोदितं स्वकं कर्म नित्यं कुर्यादतन्द्रितः । तद्धि कुर्वन् यथाशक्ति प्राप्नोति परमां गतिम् ॥१४ नेहेतार्थान् प्रसङ्गन न विरुद्ध न कर्मणा। न विद्य (कल्प ) मानेष्वर्थेष नाामपि यतस्ततः ॥१५ इन्द्रियार्थेषु सर्वषु न प्रसज्येत कामतः । अतिप्रसक्तिञ्चतेषां मनसा सन्निवर्तयेत् ॥१६ सर्वाल्परित्यजेदर्थान् स्वाध्यायस्य विरोधिनः । यथा तथाध्यापयंस्तु सा ह्यस्य कृतकृत्यता ॥१७ वयसः कर्मणोऽर्थस्य श्रुतस्याभिजनस्य च । वेषवाग् बुद्धिसारूप्यमाचरन्विचरेदिह ॥१८