________________
ऽध्याय ] गृहस्थाश्रमवर्णनम्
बुद्धिवृद्धिकराण्याशु धन्यानि च हितानि च । नित्यं शास्त्राण्यवेक्षेत निगमांश्चैव वैदिकान् ॥१६ यथा यथा हि पुरुषः शास्त्रं समधिगच्छति । तथा तथा विजानाति विज्ञानं चास्य रोचते ॥२० ऋषियज्ञ देवयज्ञ भूतयज्ञं च सर्वदा।। नृयज्ञ पितृयज्ञं च यथाशक्ति न हापयेत् ॥२१ एतानेके महायज्ञान्यज्ञशास्त्रविदो जनाः । अनीहमानाः सततमिन्द्रियेष्वेव जुह्वति ॥२२ वाच्येके जुह्वति प्राणं प्राण वाचं च सर्वदा । वाचि प्राणे च पश्यन्तो यज्ञनिर्वृत्तिमक्षयाम् ॥२३ ज्ञानेनैवापरे विप्रा यजन्ते तैमखैः सदा। ज्ञानमूलां क्रियामेषां पश्यन्तो ज्ञानचक्षुषा ॥२४ अग्निहोत्रं च जुहुयादाद्यन्ते द्यु निशोः सदा । दर्शन चार्धमासान्ते पौर्णमासेन चैव हि ॥२५ सस्यान्ते नवसस्येष्ट्या तथर्वन्ते द्विजोऽध्वरैः । पशुना त्वयनान्ते तु समान्ते सौमिकर्मखैः ॥२६ नानिष्ट्वा नवशस्येष्ट्या पशुना चाग्निमान् द्विजः । नवान्नमयान्मांसं वा दीर्घमायुर्जिजीविषुः ॥२७ नवेनानचिंता ह्यस्य पशुहव्येन चाग्नयः । प्राणानेवात्तुमिच्छन्ति नवान्नामिषगर्धिनः ॥२८ आसनारानशय्याभिरद्भिर्मूलफलेन वा। नास्य कश्चिद्वसेद्गेहे शक्तितोऽनर्चितोऽतिथिः ॥२६