SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ मनुस्मृतिः। [चतुर्थों पाषण्डिनो विकर्मस्थान्वैडालब्रतिकाञ्छशठान् । हैतुकान्बकवृत्तींश्च वाङ्मात्रेणापि नार्चयेत् ॥३० वेदविद्याव्रतस्नाताञ्छ्रोत्रियान् गृहमेधिनः । पूजयेद्धव्यकव्येन विपरीतांश्च वर्जयेत् ॥३१ शक्तितोऽपचमानेभ्यो दातव्यं गृहमेधिना । संविभागश्च भूतेभ्यः कर्तव्योऽनुपरोधतः ॥३२ राज तो धनमन्विच्छेत्संसीदन्नोतकः क्षुधा । याज्यान्तेवासिनोर्वाऽपि न त्वन्यत इति स्थितिः ॥३३ न सीदेस्नातको विप्रः क्षुधा शक्तः कथंचन । न जीर्णमलवद्वासा भवेश्च विभवे सति ॥३४ क्लमकेशनखश्मश्रुर्दान्तः शुक्लाम्वरः शुचिः। स्वाध्याये चैत्र युक्तः स्यान्नित्यमात्महितेषु च ॥३५ वैणवीं धारयेद्यष्टिं सोदकं च कमण्डलुम । यज्ञोपवीतं वेदं च शुभे रौक्मे च कुण्डले ॥३६ नेक्षेतोद्यन्तमादित्यं नास्तं यान्तं कदाचन । नोपसृष्टं न बारिस्थं न मध्यं नभसो गतम् ॥३७ न लङ्घयेद्वत्सतन्त्री न प्रधावेच्च वर्षति । न चोदके निरीक्षेत स्वरूपमिति धारणा ॥३८ मृदं गां दैवतं विप्रं घृतं मधु चतुष्पथम् । प्रदक्षिणानि कुर्वीत प्रज्ञातांश्च वनस्पतीन् ॥३६ नोपगच्छेत्प्रमत्तोऽपि स्त्रियमार्तवदर्शने । समान शयने चैव न शयीत तया सह ॥४०
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy