________________
ऽध्यायः ] गृहस्थाश्रमवर्णनम् ।
रजसाऽभिप्लुतां नारी नरस्य युपगब्छतः। प्रज्ञा तेजो बलं चक्षुरायुश्चैव प्रहीयते ॥४१ तां विवर्जयतस्तस्य रजसा समभिप्लुताम् । प्रज्ञा तेजो बलं चक्षुरायुश्चैव प्रवर्धते ॥४२ नाश्नीयाद्भार्यया साध नैनामीक्षेत चाश्नतीम् । क्षुवतों जृम्भमाणां वा न चासीनां यथासुखम् ॥४३ नाञ्जयन्ती स्वके नेत्रे न चाभ्यक्तामनावृताम् । न पश्येत्प्रसवन्ती च तेजस्कामो द्विजोत्तमः ॥४४ . नान्नमद्यादेकवासा न नमः स्नानमाचरेत् । न मूत्रं पथि कुर्वीत न भस्मनि न गोब्रजे ॥४५ न फालकृष्ट न जले न चित्यां न च पर्वते । न जीर्णदेवायतने न वल्मीके कदाचन ॥४६ न ससत्वेषु गर्तेषु न गच्छन्नापि च स्थितः । न नदीतीरमासाद्य न च पर्वतमस्तके ॥४७ वाय्वग्निविप्रमादित्यमपः पश्यंस्तथैव गाः । न कदाचन कुर्वीत विण्मूत्रस्य विसर्जनम् ।।४८ तिरस्कृत्योचरेत्काष्ठलोष्ठपत्रतृणादि च । नियम्य प्रयतो वाचं संबीताङ्गोऽवगुण्ठितः ॥४६ मूत्रोचारसमुत्सर्ग दिवा कुर्यादुदङ्मुखः । दक्षिणाभिमुखो रात्रौ सन्ध्ययोश्च यथा दिवा ॥५० छायायामन्धकारे वा रात्रावहनि वा द्विजः। यथासुखमुखः कुर्यात्प्राणबाधभयेषु च ॥५१