SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ [चतुर्थों मनुस्मृतिः। प्रत्यग्नि प्रतिसूयं च प्रतिसोमोदकद्विजम् । प्रतिगां प्रतिवातं च प्रज्ञा नश्यति मेहतः ॥५२ नाग्नि मुखेनोपधमेन्नग्नां नेक्षेत च स्त्रियम् । नामध्यं प्रक्षिपेदग्नौ न च पादौ प्रतापयेत् ॥५३ अधस्त नोपदध्याञ्च न चैनमभिलङ्घयेत् । न चैनं पादतः कुर्यान्न प्राणावाधमाचरेत् ॥५४ नाश्नीयात् सन्धिवेलायां न गच्छेन्नापि संविशेत् । न चैब प्रलिखेद्भूमिं नात्मनोऽपहरेस्रजम् ॥५५ नाप्सु मूत्रं पुरीषं वा ष्ठीवनं वा समुत्सृजेत् ।। अमेव्यलिप्तमन्यद्वा लोहितं वा विषाणि वा ॥५६ नैकः स्वप्याच्छ्न्य गेहे श्रेयांसं न प्रबोधयेत् । नोदश्ययाऽभिभाषेत यज्ञं गच्छन्न चावृतः॥५७ अग्न्यगारे गबां गोष्ठे ब्राह्मणानां च सन्निधौ । स्वाध्याये भोजने चैव दक्षिणं पाणिमुद्धरेत् ॥५८ न वारयेद्गां धयन्तीं न चाचक्षीत कस्यचित् । न दिवीन्द्रायुधं दृष्ट्वा कस्यचिदर्शयेद्बुधः ।।५६ नाधार्मिके वसेनामे न व्याधिबहुले भृशम् । नैकः प्रपद्यताध्वानं न चिरं पर्वते वसेत् ॥६० न शूद्रराज्ये निवसेन्नाधार्मिकजनावृते । न पाषण्डिगणाक्रान्ते नोपसृटेऽन्त्यजैनुभिः ॥६१ न भुञ्जीतोद्ध,तस्नेहं नातिसौहित्यमाचरेत् । नातिप्रगे नातिसायं न सायं प्रातराशितः ॥६२
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy