________________
ऽध्यायः] गृहस्थाश्रमवर्णनम् ।
न कुर्वीत वृथाचेटां न वार्यञ्जलिना पिवेत्। । नोत्सङ्ग भक्षयेद्भक्ष्यान्न जातु स्यात् कुतूहली ॥६३ न नृत्येन्नैव गायेच्च न वादित्राणि वादयेत् । नास्फोटयेन च वेडेन च रक्तो बिरावयेत् ॥६४ न पादौ धावयेत्कांस्ये कदाचिदपि भाजने । न भिन्नभाण्डे भुञ्जीत न भावप्रतिदूषते ॥६५ उपानहौ च वासश्च धृतमन्यैर्न धारयेत् । उपवीतमलङ्कारं स करकमेव च ॥६६ नाविनीतैर्ब्रजेद्ध यैनं च क्षुद्वथाधिपीडितः । न भिन्नशृङ्गाक्षिखुरैर्न बालधिविरूपितैः ॥६७ विनीतैस्तु ब्रजेन्नित्यमाशुगैर्लक्षणान्वितैः । वर्गरूपोपसंपन्न : प्रतोदेनाक्षिपन्भृशम् ॥६८ बालातपः प्रेतधूमो वज्यं भिन्नं तथाऽऽसनम् । न च्छिन्द्यान्नखरोमाणि दन्तैर्नोत्पाटयेन्नखान् ॥ ६६ न मृल्लोष्ठं च मृदुनीयान्न छिन्द्याकरजैस्तृणम् । न कर्म निष्फलं कुर्यान्नायत्यामसुखोदयम ।। ७० लोष्ठमर्दी तृणच्छेदी नखखादी च यो नरः । स विनाशं बजत्याशु सूचकोऽशुचिरेव च ॥ ७१ न विगृह्य कथां कुर्याद्वहिर्माल्यं न धारयेत् । गवां च यानं पृष्ठेन सर्वथैव विगर्हितम् ॥ ७२ अद्वारेण च नातीयाद्ग्रामं वा वेश्म वा वृतम् । रात्रौ च वृक्षमूलानि दूरतः परिवर्जयेत् ।। ७३