SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ - मनुस्मृतिः। [चतुर्थो नार्दीव्येत्कदाचित्तु स्वयं नोपानहौ हरेत् । शयनस्थो न भुञ्जीत न पाणिस्थं न चासने ।। ७४ सर्वं च तिलसम्बद्ध नाद्यादस्तमितेरवौ । न च नमः शयीतेह न चोच्छिष्टः कचिव्रजेत् ।। ७५ आर्द्रपाद्रस्तु भुञ्जोत नाई पादस्तु संविशेत् । आर्द्र पादस्तु भुञ्जानो दीर्घमायुरवाप्नुयात् ।। ७६ अचक्षुर्विषयं दुर्ग न प्रपद्य त कहिंचित् । न विणमूत्रमुदीक्षेत न वाहुभ्यां गदी तरेत् ।। ७७ अधितिष्ठेन्न केशांस्तु न भस्मास्थिकपालिकाः । न कार्पासास्थि न तुषान्दीर्घमायुजिजीविषुः ॥ ७८ न संवसेञ्च पतितैर्न चाण्डालैन पुल्कसैः । न मूर्ख वलिप्तैश्च नान्त्यैर्नान्त्यावसायिभिः ।। ७६ न शूद्राय मतिं दद्यान्नोच्छिष्ट न हविष्कृतम् । न चास्योपदिशेद्धम न चास्य व्रतमादिशत् ।। ८० यो ह्यस्य धर्ममाचष्ट यश्चैवादिशति व्रतम् । सोसंऽवृतं नाम तमः सह तेनैव मजति ।। ८१ न संहताभ्यां पाणिभ्यां कण्डूयेदात्मनः शिरः। न स्पृशेच्च तदुच्छिष्टो न च स्नायाद्विना ततः ।।८२ केशग्रहान प्रहारांश्च शिरस्येतान् विवर्जयेत् । शिरः स्नातश्च तैलेन नाङ्ग किञ्चिदपि स्पृशेत् ।। ८३ न राज्ञः प्रतिगृह्णीयादराजन्यप्रसूतितः । सूनाचक्रध्वजवतां वेशेनैव च जीवताम् ॥ ८४
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy