________________
ऽध्यायः] ऐश्वर्याधिकारी पुत्रवर्णनम्
संस्थितस्यानपत्याय सगोत्रात्पुत्रमाहरेत् । तत्र यद्रिक्थजातं स्यात्तत्तस्मिन्प्रतिपादयेत् ॥१६० द्वौ तु यो विवदेयातां द्वाभ्यां जातौ स्त्रिया धने । तयोर्यधस्य पित्र्यं स्यात्तत्स गृह्णीत नेतरः ॥१६१ जनन्यां संस्थितायां तु समं सर्वे सहोदराः । भजेरन्मातृकं रिक्थं भगिन्यश्च सनाभयः ॥११२ यास्तासां स्यु दुहितरस्तासामपि यथार्हतः । मातामह्या धनात्किञ्चित्तदेयं प्रीतिपूर्वकम् ॥१६३ अध्यग्यध्याबाहनिकं दत्तञ्च प्रीतिकर्मणि । भ्रातृमातृपितृप्राप्त षड्विधं स्त्रीधनं स्मृतम् ।।१६४ अन्वाधेयं च यद्दत्तं पत्या प्रीतेन चैव यत् । पत्यौ जीवति वृत्तायाः प्रजायास्तद्धनं भवेत् ॥१६५ ब्राह्मदेवार्षगान्धर्वप्राजापत्येषु यद्वसु । अप्रजायामतीतायां भर्तुरेव तदिप्यते ।।१६६ यत्वस्याः स्याद्धनं दत्तं विवाहेष्वासुरादिषु । अप्रजायामतीतायां मातापित्रोस्तदिष्यते ॥१६७ स्त्रियां तु यद्भवेद्वित्तं पित्रा दत्तं कथंचन । ब्राह्मणी तद्धरेत्कन्या तदपत्यस्य वा भवंत ॥१६८ न निर्यारं स्त्रियः कुर्युः कुटुम्बाद्वहुमध्यगात् । स्वकादपि च वित्ताद्धि स्वस्य भर्तुरनाज्ञया ।।१६६ पत्यौ जीवति यः स्त्रीभिरलङ्कारो धृतो भवेत् । न तं भजेरन्दायादा भजमानाः पतन्ति ते ।।२००