SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ धर्मशास्त्रोपदेशवर्णनम्। ३६३ एतेषामुदकं पीत्वा पर्णकृच्छ्न्त दुच्यते । पञ्चगव्यश्च गोक्षीरदधिमूत्रशकृघृतम् ॥११७ जग्ध्वा परेडथपवसेदेष सान्तपनो विधिः । पृथक्सान्तपनैर्द्रव्यः षडहः सोपवासकः ॥११८ सप्ताहेन तु कृच्छ्रोऽयं महासान्तपनं स्मृतम् । त्र्यहं सायं व्यहं प्रातस्यहं भुङ्क्ते त्वयाचितम् ।।११६ त्र्यहं परञ्च नाश्नीयात् प्राजापत्योविधिः स्मृतः । सायं तु द्वादश ग्रासाः प्रातः पञ्चदश स्मृताः ॥१२० अयाचिते चतुर्विशः परेऽहयनशनं स्मृतम् । कुक्कुटाण्डप्रमाणं स्याद्यावद्यस्य मुखं विशेत् ॥१२१ एतद्मासं विजानीयाच्छुद्धयर्थं कायशोधनम् । व्यहमुष्णं पिवेदापरब्यहमुष्णं पिवेत् पयः ॥१२२ व्यहमुष्णं घृतं पीत्वा वायुभक्षो दिनत्रयम् । षट्पलानि पिवेदापत्रिपलं तु पयः पिवेत् ॥१२३ पलमेकन्तु वै सपिस्ततकच्छू विधीयते । दध्ना च त्रिदिनभुङ्क्ते व्यहं भुङ्क्ते च सर्पिषा ॥१२४ क्षीरेण तु व्यहं भुङ्क्ते वायुभक्षो दिनत्रयम् । त्रिपलं दधिक्षीरेण पलमेकं तु सर्पिषा ॥१२५ एतदेव व्रतं पुण्यं वैदिकं कृच्छ्रमुच्यते । एकभक्तेन नक्तेन तथैवायाचितेन च ॥१२६ उपवासेन चैकेन पादकृच्छ्रः प्रकीर्तितः। कृच्छातिकृच्छः पयसा दिवसानेकविंशतिम् ॥१२७
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy