SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ ३६२ अत्रिसंहिता। क्लीवे देशान्तरस्थे च पतिते ब्रजितेऽपि वा। योगशास्त्राभियुक्त च न दोषः परिवेदने ॥१०६ पिता पितामहो यस्य अग्रजो वापि कस्यचित् । नाग्निहोत्राधिकारोऽस्ति न दोषः परिवेदने ॥१०७ भार्यामरणपक्षे वा देशान्तरगतेऽपि वा। अधिकारी भवेत् पुत्रस्तथा पातकसंयुते ।।१०८ ज्येष्ठो भ्राता यदा नष्टो नित्यं रोगसमन्वितः। अनुज्ञातस्तु कुर्वीत शङ्खस्य वचनं यथा ॥१०६ नाग्नयः परिविन्दन्ति न वेदा न तपांसि च । न च श्राद्धं कनिष्ठो वै विना चैवाभ्यनुज्ञया ।।११० तस्माद्धर्म सदा कुर्याच्छतिरमृत्युदितञ्च यत् । नित्यं नैमित्तिकं काम्यं यच्च स्वर्गस्य साधनम् ।।१११ एकैकं वर्द्धयेन्नित्यं शुक्ले कृष्णे च ह्रासयेत् । अमावास्यां न भुञ्जीत एष चान्द्रायणोविधिः ॥११२ एकैकं प्रासमश्नीयाल्यहाणि त्रीणि पूर्ववत् । व्यहं परञ्च नाश्नीयादतिकृच्छतदुच्यते ॥११३ इत्येतत्. कथितं पूर्वमहापातकनाशनम् । वेदाभ्यासरतं क्षान्तं महायज्ञक्रियापरम् ॥११४ न स्पृशन्तीह पापानि महापातकजान्यपि । वायुभक्षो दिवा तिष्ठद्रांत्रिञ्चैवाप्मु सूर्यदृक् ॥११५ जप्त्वा सहस्र गायत्र्याः शुद्धिर्ब्रह्मवधाहते। पद्मोडम्बरविल्वैश्च कुशाश्वत्थपलाशयोः ॥११६
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy