________________
मनुस्मृतिः। [एकादशो हवीष्यान्तीयमभ्यस्य न तमं ह इतीति च। जपित्वा पौरुषं सूतं मुच्यते गुरुतल्गः ।।२५२ एनसां स्थूलसूक्ष्माणां चिकीर्षन्नपनोदनम् । अवेत्वृचं जपेदब्दं यत्किञ्चे इमितीति का ॥२५३ प्रतिगृह्याप्रतिग्राह्यं भुक्ता चानं विगर्हितम् । जपंस्तरत्समन्दीयं पूयते मानवस्त्र्यहात् ।।२५४ सोमारौद्रं तु बनाः समामध्यस्य शुध्यति । स्रवन्यामाचरन्नानमर्यम्णामिति च तृचम् ।।२५५ अब्दार्थमिन्द्रमित्येतदेनस्वी सप्तकं जपेत् । अप्रशस्तं तु कृवाऽप्सु मासमासीत भैक्षभुक् ॥२५६ मन्त्रैः शाकलहोमीयैरब्दं हुत्वा घृतं द्विजः । सुगुर्वप्यपहन्त्येनो जप्त्वा वा नम इयचम् ॥२५७ महापातकसंयुक्तोऽनुगच्छेद्राः समाहितः। अभ्यस्थाब्दं पावमानोभैक्षाहारो विशुध्यति ।।२५८ अरण्ये का निरभ्यस्य प्रयतो वेदसंहिताम् । मुच्यते पातकः सर्वैः पराकैः शोधितनिभिः ॥२५६ व्यहं तूपक्सेधुक्तलिरहोऽभ्युपयन्नपः । मुच्यते पातकैः सर्वैलिपित्वाऽघमर्षणम् ।।२६० यथाश्वमेधः ऋतुराट् सर्वपापापनोदनः । तथाऽयमर्पणं सूक्तं सर्वपापापनोदनम् ।।२६१ हत्वा लोकानपीमांखीनश्नमपि यतस्ततः । ऋग्वेदं धारयन्विप्रो नैनः प्राप्नोति किञ्चन ।।२६२