SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ प्रायश्चित्तवर्णनम् । अक्संहिता निरभ्यस्य यजुषां चा समाहितः । साम्नां वा सरहस्यानां सर्वपापैः प्रमुच्यते ।।२६३ यथा महाह्रदं प्राय क्षितं लोष्टं विनश्यति । तथा दुश्चरितं सर्व वेदे त्रिवृति मजति ॥२६४ इचो बजूंषि चाचानि सामानि विविधानि च । एष शेयलिद्वदो थो वेदैनं स वेदवित् ।।२६५ आद्यं यत्यक्षरं ब्रह्म यो यस्मिन्प्रविष्ठिता। स गुखोऽन्वस्त्रिकदो यस्तं वेद स वेदवित् ।।२६६ इति मानवे धर्मशास्त्रे भगुप्रोक्तायां मनुस्मुत्यामेकादशोऽध्यायः ।। ११ द्वादशोऽध्यायः अथेदानी कर्मणांशुभाशुभफलवर्णनम् । चातुर्वर्ण्यस्य कृत्स्रोऽयमुक्तो धर्मस्त्वयाऽनघ । कर्मणां फलनिर्वत्ति शंस नस्तत्त्वतः पराम् ।।१ स तानुवाच धर्मात्मा महर्षी मानवो भृगुः । अस्व सर्व शृणुत कर्मयोगस्य निर्णयम् ।।२
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy