SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ २३८ [द्वादशो मनुस्मृतिः। शुभाशुभफलं कर्म मनोवाग्देहसम्भवम् । कमजा गतयो नृणामुत्तमाधममध्यमाः ॥३ तस्येह त्रिविधस्यापि त्र्यधिष्ठानस्य देहिनः । दशलक्षणयुक्तस्य मनो विद्यात्प्रवर्तकम् ।।४ परद्रव्येष्वभिध्यानं मनसाऽनिष्टचिन्तनम् । वितथाभिनिवेशश्च त्रिविधं कर्म मानसम् ।।५ पारुष्यमनृतं चैव पैशुन्यं चापि सर्वशः। असंबद्धप्रलापश्च वाङ्मयं स्याञ्चतुर्विधम् ॥६ अदत्तानामुपादानं हिंसा चैवाविधानतः । परदारोपसेवा च शारीरं त्रिविधं स्मृतम् ॥७ मानसं मनसैवायमुपभुक्ते शुभाशुभम् । वाचा वाचा कृतं कर्म कायेनैव च कायिकम् ।।८ शरीरजैः कर्मदोषैर्याति स्थावरतां नरः। वाचिकैः पक्षिमृगतां मानसैरन्यजातिताम् ।। वागदंडोऽथ मनोदण्डः कायदण्डस्तथैव च । यस्यैते निहिता बुद्धौ त्रिदण्डीति स उच्यते ॥१० त्रिदण्डमेतन्निक्षिप्य सर्वभूतेषु मानवः । कामक्रोधौ सुसंयम्य ततः सिद्धिं निगच्छति ॥११ योऽस्यात्मनः कारयिता तं क्षेत्रज्ञ प्रचक्षते ! यः करोति तु कर्माणि स भूतात्मोच्यते बुधैः ।।१२ जीवसंज्ञोऽन्तरात्माज्न्यः सहजः सर्वदेहिनां । येन वेदयते सर्व सुखं दुःखं च जन्मसु ॥१३
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy