SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ मनुस्मृतिः। [प्रथमो तस्मिन् स्वपति सुस्थे तु कर्मात्मानः शरीरिणः । स्वकर्मभ्यो निवर्तन्ते मनश्च ग्लानिमृच्छति ॥ ५३ युगपत्त प्रलीयन्ते यदा तस्मिन्महात्मनि । तदाऽयं सर्वभूतात्मा सुखं स्वपिति निर्वृतः ।। ५४ तमोऽयं तु समाश्रित्य चिरं तिष्ठति सेन्द्रियः । न च स्वं कुरुते कर्म तदोत्क्रामति मूर्तितः ।। ५५ यदाणुमात्रिको भूत्वा बीजं स्थास्नु चरिष्णु च । समाविशति संसृष्टस्तदा मूर्ति विमुञ्चति ॥ ५६ एवं स जाग्रत्स्वप्नाभ्यामिदं सर्व चराचरम् । संजीवयति चाजस्र प्रमापयति चाव्ययः ॥ ५७ इदं शास्त्र तु कृत्वाऽसौ मामेव स्वयमादितः । विधिवग्राहयामास मरीच्यादींस्त्वहं मुनीन् । ५८ एतद्वोऽयं भृगुः शास्त्रं श्रावयिष्यत्यशेषतः । एतद्धि मत्तोऽधिजगे सर्वमेषोऽखिलं मुनिः ।। ५६ ततस्तथा स तेनोक्तो महर्षिर्मनुना भृगुः। तानबीदृषीन्सर्वान् प्रीतात्मा श्रूयतामिति ।। ६० स्वायम्भुवस्यास्य मनोः षड्वंश्या मनवोऽपरे । सृष्टवन्तः प्रजाः स्वा स्वा महात्मानो महौजसः ॥ ६१ स्वारोचिषश्चोत्तमश्च तामसो रैवतस्तथा । चाक्षुषश्च महातेजा विवस्वत्सुत एव च ।। ६२ स्वायम्भुवाद्याः सप्तैते मनवो भूरितेजसः । स्वे स्वेऽन्तरे सर्वमिदमुतपाद्यापुश्चराचरम् ।। ६३
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy