________________
३४२
अत्रिस्मृतिः।
अथ रहस्य प्रायश्चित्तानि न्याख्यास्यामः॥ सामान्यस्त्रीगमनरहस्ये रहस्य प्रकाशे प्रकाशं पावनं अनुतिष्ठेत् । वा-समान्यमगम्यागमनन्दुरन्नभोजनान्तौ रहस्यो रहस्यं प्रकाश वाषनमनुतिष्ठेत् । अथवाप्सुनिमज्यन् समन्दोऽयं त्रिरावृत्य (त्रिरात्र्यन्तरं) शुद्धत् । गोवन्यवधे कन्यादषणे इन्द्रशुद्धया इत्यापः पीत्वा मुच्यते।
वेदस्यैवगुणं वापि (जप्त्वा) सद्यः शोधनमुच्यते । एकादशगुणान्वापि रुद्रानावर्त्य शुध्यति ॥१ महापातकोपपातकेभ्यो मलिनीकरणेभ्यो मुच्यते । त्रि(द्विपदा नाम गायत्री वेदे वाजसनेयके त्रिः कृत्वोऽन्तर्जले प्रोक्ता सर्वपापं व्यपोहति । १ ब्राह्मणी गमने स्नात्वोदकुम्भान् ब्राह्मणाय दद्यात् क्षत्रियावैश्यागमने तापसां त्रिरावृत्य शुद्धपति । शूद्रागमने अघमर्षणं त्रिरावृत्य शुद्धयति । गुरुदान् गत्वा वृषभ द्वादशावृत्या शुद्धयति । अपेयं पीत्वा अघमर्षणेनापः पीत्वा विशुद्धयति । अशक्तः प्रायत्रित्ते सर्वरात्रमनुशोच्य शुद्धयते । अग्निसोम इन्द्रसोम इति जपित्वा कन्यादृषी विमुच्यते। सोमं राजानमिति जपित्वा विषदा अग्निदाश्च विमुच्यन्ते। सर्वेषामेव पापानां सङ्करे समुपस्थिते ॥३