________________
1.00
मनुस्मृतिः।
[ षष्ठो पतिं या नाभिचरति मनोवाग्देहसंयता। . . सा भर्तृ लोकमाप्नोति सद्भिः साध्वीति चोच्यते ॥१६५ अनेन नारीवृत्तेन मनोवाग्देहसंयता। इहाप्रयां कीर्तिमाप्नोति पतिलोकं परत्र च ॥१६६ एवं वृत्तां सवर्णा स्त्री द्विजातिः पूर्वमारिणीम् । दाहोदग्निहोत्रेण यज्ञपात्रैश्च धर्मवित् ॥१६७ भार्यायै पूर्वमारिण्यै दत्त्वाग्नीनन्त्यकर्मणि । पुनर्दारक्रियां कुर्यात्पुनराधानमेव च ॥१६८ अनेन विधिना नित्यं पंच यज्ञान हापयेत् । द्वियीयमायुषो भागं कृतदारो गृहे वसेत् ॥१६६ इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां मनुस्मृत्यां शौचविधिः
पञ्चमोऽध्यायः॥
षष्ठोऽध्यायः ।
अथादौ- वानप्रस्थवर्णनम् । एवं गृहाश्रमे स्थित्वा विधिवत्स्नातको द्विजः । वने वसेत्तु नियतो यथावद्विजितेन्द्रियः ।।१ गृहस्थस्तु यदा पश्येद्वलीपलितमात्मनः । अपत्यस्यैव चापत्यं तदारण्यं समाश्रयेत् ।।२