SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ ३१२ नारदीयमनुस्मृतिः । साक्षित्वं प्रातिभाव्यं च दानं ग्रहणमेव च । विभक्ता भ्रातरः कुर्युर्नाविभक्ताः परस्परम् ॥३६ येषां द्विधा क्रिया लोके प्रवर्तन्ते स्वरिक्थिनाम् । विभक्तानवगच्छेयुलेख्यमप्यन्तरेण तान् ।।४० यद्येकजाता वहवः पृथग्धर्माः पृथक्रियाः । पृथक्कर्मगुणोपेता न तेऽकृत्येषु सम्मताः ॥४१ खानंशान् यदि दद्युस्ते विक्रीणीयुरथापि वा। कुर्युर्यथेष्टं तत्सर्वमीशते स्वधनस्य ते ॥४२ औरसः क्षेत्रजश्चैव पुत्रिकापुत्र एव च । कानीनश्च सहोढश्च गूढोत्पन्नस्तथैव च ॥४३ पौनवोऽपविद्धश्च लब्धः क्रीतस्तथा कृतः । स्वयं चौपगतः पुत्रो द्वादशैत उदाहृताः ॥४४ तेषु षड् बन्धुदायादाः षडदायादबान्धवाः । पूर्वः पूर्वः स्मृतः श्रेष्ठो जघन्यो यो य उत्तरः ॥४५ क्रमादेते प्रपद्येरन् मृते पितरि तद्धनम् । ज्यायसो ज्यायसोभावे जघन्यस्तदवाप्नुयात् ॥४६ पुत्राभावे तु दुहिता तुल्यसन्तानदर्शनात् । पुत्रश्च दुहिता चौक्तौ पितुः सन्तानकारकौ ॥४७ अभावे दुहितृणां तु सकुल्या बान्धवास्तथा । ततः सजात्याः सर्वेषामभावे राजगामि तत् ।।४८ अन्यतु ब्राह्मणात् तत्तु राजा धर्मपरायणः ! तल्लोणां जीवनं दद्यादेष दायविधिः स्मृतः ॥४६ इति दायविभागयोदशं विवादपदम् ।।
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy