________________
३५०
अविस्मृतिः। ऊवं त्रिरात्रात्स्नातायाः शावधर्मेण दाहयेत् । रजस्वले च द्वे स्पृष्टे चातुर्वर्णस्य याः स्त्रियः॥६५ अतिकृच्छू चरेत्पूर्व कृच्छ्रमेकं क्रमेण तु । रजस्वलायाः स्नातायाः पुनरेव रजस्वला ॥६६ विंशतेर्दिवसाध्वं त्रिरात्रमशुचिर्भवेत् । प्रसूतिका तु या नारी स्नानतो विंशतेः परम ॥६७ रजस्वला तु सा प्रोक्ता प्राक्तु नैमित्तिक रजः । शुद्धा नारी शुद्धवासाः पुनरार्तवदर्शने ॥६८ । वस्त्रं तु मलिनं त्यक्त्वा तिलमाप्लुत्य शुध्यति । आतुर स्नानसंप्राप्तौ दशकृत्वस्त्वनातुरः॥६६ स्नात्वा स्नात्वा स्पशेदेनं ततः शुद्धो भविष्यति । चन्द्रसूर्यग्रहे नाचात् स्नात्वा मुक्ते तु भुञ्जते ।।७० अमुक्तयो रस्तगयो रद्याद् दृष्ट्वा परेऽहनि । यस्य स्वजन्मनक्षत्रे गृह्यते शशिभास्करौ ॥७१ व्याधिः प्रवाहे मृत्युश्च दारिद्यञ्च महद्भयम् । तस्माहानं च होमञ्च देवताभ्यर्चनं जपम् ।।७२ कुर्यात्तस्मिन् दिने युक्ते तस्य शान्तिर्भविष्यति । सर्व गङ्गासमं तोयं राहुप्रस्ते दिवाकरे ॥७३ यो नरः स्नाति तत्तीर्थे समुद्र सेतुबन्धने । उपोष्य रजनो मेकां राहुप्रस्ते दिवाकरे ॥७४ सप्तजन्मकृतं पापं तत्क्षणादेव नश्यति । सोमेऽप्येवं सूर्यतुल्यं तस्मात् सर्व समाचरेत् ।।७५
इति आत्रेयस्मृतौ पञ्चमोऽध्यायः॥