________________
४७४
विष्णुस्मृतिः। हंसः कास्यापहारी। जलं हृत्वाभिप्लवः। मधु दंशः। पयः काकः। रसं श्वा। घृतं नकुलः। मांसं गृध्रः । वसां मद्गुः। तैलं तैलपायिकः। लवणं वीचिवाक् । दधि वलाका। कौशेयं हत्वा भवति तित्तिरिः। क्षौमं दहुरः। कार्पासतान्तवं क्रौञ्चः। गोधा गाम् । वान्तुदो गुड़म्। छुच्छन्दरिर्गन्धान् । पत्रशाकं वहीं । कृतान्नं श्वावित् । अकृतान्नं शल्लकः। अग्निं वकः । गृहकार्यपस्करम् । रक्तवासांसि जविञ्जविकः। गजं कूर्मः। अश्वं व्याघ्रः। फलं पुष्पं वा मर्कटः । ऋक्षः स्त्रियम। यानमुः। पशूनजः। प्रेतः पारजायी । यद्वा तद्वा परद्रव्यमपहृत्य बलान्नरः । अवश्यं याति तिर्यक्तं जग्धा चैवाहुतं हविः॥ स्त्रियोऽप्येतेन कल्पेन हृत्वा दोषमवाप्नुयुः । एतेषामेव जन्तूनां भार्यात्वमुपयान्ति ताः ॥ इति वैष्णवे धर्मशास्त्रे चतुश्चत्वारिंशत्तमोऽध्यायः ।।
- -
॥ अथ पञ्चचत्वारिंशोऽध्यायः ॥ अथ नरकानुभूत दुःखाना तिर्यक्तमुत्तीर्णानांमनुष्येषु लक्षणानि भवन्ति ।