SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ [तृतीयो मनुस्मृतिः। यद्यद्ददाति विधिवत् सम्यक् श्रद्धासमन्वितः। तत्तत् पितृणां भवति परत्रानन्तमक्षयम् ॥२७५ कृष्णपक्षे दशम्यादौ बर्जयित्वा चतुर्दशीम् । श्राद्ध प्रशस्तास्तिथयो यथैता न तथेतरा ॥२७६ युक्षु कुर्वन् दिनः षु सर्वान्कामान्समश्नुते । अयुक्षु तु पितॄन सर्वान्प्रजां प्राप्नोति पुष्कलाम् ॥२७७ यथा चैवापरः पक्षः पूर्वपक्षाद्विशिष्यते । तथा श्राद्धस्य पूर्वाह्नादपराह्नो विशिष्यते ॥२७८ प्राचीनावीतिना सम्यगपसव्यमतन्द्रिणा । पित्र्यमा निधनात्कार्य बिधिवदर्भपाणिना ॥२७६ रात्रौ श्राद्धं न कुर्वीत राक्षसी कीर्तिता हि सा। सन्ध्ययोरुभयोश्चैव सूर्य चैबाचिरोदिते ॥२८० अनेन विधिना श्राद्धं त्रिलदस्यह निर्वपेत् । हेमन्तग्रीष्मवर्षासु पाञ्चयज्ञिकमन्वहम् ॥२८१ न पैतृयज्ञियो होमो लौकिकेऽनौ विधीयते । न दर्शन विना श्राद्धमाहिताग्नेर्द्विजन्मनः ॥२८२ यदेव तर्पयत्यद्भिः पितृन्नात्वा द्विजोत्तमः । तेनैव कृत्स्नमाप्नोति पितृयज्ञक्रियाफलम् ॥२८३ वसू-वदन्ति वै पितॄन् रुद्रांश्चैव पितामहान् । प्रपितामहांस्तथादित्यान् श्रुतिरेषा सनातनी ॥२८४ विधसाशी भवन्नित्यं नित्यं वामृतभोजनः । विघसो भुक्तशेषं तु यज्ञशेषं तथामृतम् ॥२८५
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy