________________
ऽध्यायः] वृत्तिजीविकवर्णनम् ।
२०६ भोजनाभ्यञ्जनादानाद्यदन्यत्कुरुते तिलैः । कृमिभूतः श्वविष्ठायां पितृभिः सह मजति ॥६१ सद्यः पतति मांसेन लाक्षया लवणेन च । ज्यहेण शूद्रो भवति ब्राह्मणः क्षीरविक्रयात् ।।१२ इतरेषां तु पण्यानां विक्रयादिह कामतः । ब्राह्मणः सप्तरात्रेण वैश्वभावं नियच्छति ॥६३ रसा रसैनिमातव्या न त्वेव लवणं रसैः । कृतान्नं चाकृतान्नेन (कृतान्नेन) तिला धान्येन तत्समाः॥६४ जीवेदेतेन राजन्यः सर्वेणाप्यनयं गतः । न त्वेव ज्यायसी वृत्तिमभिमन्येत कर्हिचित् ॥६५ यो लोभादधमो जात्या जीवेदुत्कृष्टकर्मभिः । तं राजा निर्धनं कृत्वा क्षिप्रमेव प्रबासयेत् ।।६६ . वरं स्वधर्मो विगुणो न पारक्यः स्वनुष्ठितः। . परधर्मेण जीवन्हि सद्यः पतति जातिमः ॥१७ वैश्योऽजीवन्स्वधर्मेण शूद्रवृत्त्काऽपि वर्तयेत् । . अनाचरन्नकार्याणि निवर्तेत च शक्तिमान् ॥६८ अशक्नुवंस्तु शुश्रूषां शूद्रः कर्तु द्विजन्मनाम् । पुत्रदारात्ययं प्राप्तो जीवेल्कापककर्मभिः ॥६६ यैः कर्मभिः प्रचरितैः शुश्रूष्यन्ते द्विजातयः । तानि कारुककर्माणि शिल्पानि विविधानि च ॥१०० वैश्यवृत्तिमनातिष्ठन्ब्राह्मणः स्खे पथि स्थितः। . अवृत्तिकर्षितः सीदन्निमं धर्म समाचरेत् ।।१०१
१४