________________
ऽध्यायः] पुत्रशब्दस्यलक्षणवर्णनम् । १८५
माता पिता वा दद्यातां यमद्भिः पुत्रमापदि । सदृशं प्रीतिसंयुक्तं स ज्ञेयो दत्रिमः सुतः ॥१६८ सदृशं तु प्रकुर्याद्य गुणदोषविचक्षणम् । पुत्रं पुत्रगुणैर्युक्तं स विज्ञेयश्च कृत्रिमः ॥१६६ उत्पद्यते गृहे यस्य (यस्तु) न च ज्ञायेत कस्य सः । स गृहे गूढ उत्पन्नस्तस्य स्य यत्य तल्पजः ॥१७० मातापितृभ्यामुत्सृष्टं तयोरन्यतरेण वा । यं पुत्रं परिगृह्णीयादपविद्धः स उच्यते ॥१७१ पितृवेश्मनि कन्या तु यं पुत्रं जनयेद्रहः । तं कानीनं वदेन्नाम्ना वोढुः कन्यासमुद्भवम् ।।१७२ या गर्भिणी संस्क्रियते ज्ञाताऽज्ञातापि वा सती। बोढुः स गर्भो भवति सहोद इति चोच्यते ।।१७३ क्रीणीयाद्यत्वपत्यार्थ मातापित्रोर्यमन्तिकात् । स क्रीतकः सुतस्तत्त्य सहशोऽसदृशोऽपि वा ।।१७४ या पत्या वा परित्यक्ता विधवा वा स्वयेच्छया। उत्पादयेत्पुतर्भूत्वा स पौनव उच्यते ॥१७५ सा चेदक्षतयोनिः स्याद्गतप्रत्यागताऽपि वा। पौनर्भवेन भत्री सा पुनः संस्कारमहति ।।१७६ मातापितृविहीनो यस्त्यक्तो वा स्यादकारणात । आत्मानमर्प (स्पर्श) येद्यस्मै स्वयं दत्तस्तु स स्मृतः ॥१७७ यं ब्राह्मणस्तु शद्रायां कामादुत्पादयेत्सुतम् । स पारयन्नेव शवस्तस्मात्पारशवः स्मृतः ।।१७८