________________
ऽध्यायः] राजधर्मदण्डविधानवर्णनम्।
स्वानि कर्माणि कुर्वाणा दूरे सन्तोऽपि मानवाः । प्रिया भवन्ति लोकस्य स्वे स्वे कर्मण्यवस्थिताः ॥४२ नोत्पादयेत्स्वयं कायं राजा नाप्यस्य पुरुषः । न च प्रापितमन्येन ग्रसेतार्थ कथंचन ॥४३ यथा नयत्यसृक्पातैम गस्य मृगयुः पदम् । नयेत्तथाऽनुमानेन धर्मस्य नृपतिः पदम् ॥४४ सत्यमयं च संपश्येदात्मानमथ साक्षिणम् । देशं रूपं च कालं च व्यवहारविधौ स्थितः ।।४५ सद्भिराचरितं यत्स्याद्धार्मिकश्च द्विजातिभिः । .. तद्देशकुलजातीनामविरुद्ध प्रकल्पयेत् ॥४६
अधमर्णार्थसिध्यर्थमुत्तमर्णेन चोदितः । दापयेद्धनिकस्यार्थमधमाद्विभावितम् ॥४० ययरुपायैरथं स्वं प्राप्नुयादुत्तमणिकः। तैस्तैरुपायैः संगृह्य दापयेदधमणिकम् ॥४८ धर्मेण व्यवहारेण छलेनाचरितेन च । प्रयुक्तं साधयेदथं पञ्चमेन घलेन च ॥४६ यः स्वयं साधयेदर्थमुत्तमोऽधमर्णिकात् । न स राज्ञाऽभियोक्तव्यः स्वकं संसाधयन्धनम् ॥५० अर्थेऽपव्ययमानं तु कारणेन विभावितम् । दापयेद्धनिकस्थार्थ दण्डलेशं च शक्तितः ॥५१ अपह्नवेऽधमर्णस्य देहीत्युक्तस्य संसदि । अभियोक्ता दिशेशं कारणं वाऽन्यदुदिशेत् ॥५२