________________
धर्मशास्त्रोपदेशवर्णनम्। ३५३ तस्मादिदं वेदविद्भिरण्येतव्यं प्रयत्नतः। शिष्येभ्यश्च प्रवक्तव्यं सवृत्तेभ्यश्च धर्मतः ॥७. अकुलीने ह्यसद्वृत्ते जडे शूद्रे शठे द्विजे । एतेष्वेव न दातव्यमिदं शास्त्रं द्विजोत्तमैः ।।८ एकमप्यक्षरं यत्तु गुरुः शिष्ये निवेदयेत् । पृथिव्यां नास्ति तद्र्व्यं यहत्त्वा ह्यनृणो भवेत् ॥8 एकाक्षरप्रदातारं यो गुरु नाभिमन्यते । शुनां योनिशतं गत्वा चाण्डालेष्वपि जायते ॥१० वेदं गृहीत्वा यः कश्चिच्छास्त्रञ्चैवावमन्यते । स सद्यः पशुतां याति सम्भवानेकविंशतिम् ॥११ स्वानि कर्माणि कुर्वाणा दूरे सन्तोऽपि मानवाः। प्रिया भवन्ति लोकस्य स्वे स्वे कर्मण्यवस्थिताः ॥१२ कर्म विप्रस्य यजनं दानमध्ययनं तपः। प्रतिग्रहोऽध्यापनश्च याजनन्चेति वृत्तयः ॥१३ क्षत्रियस्यापि यजनं दानमध्ययनं तपः। शस्त्रोपजीवनं भूतरक्षणचेति वृत्तयः ।।१४ दानमध्ययनं वार्ता यजनं चेति वे विशः। शूद्रस्य वार्ता शुश्रूषा द्विजानां कारुकर्म च ॥१५ मयैष धर्मोऽभिहितः संस्थिता यत्र वर्णिनः। . बहुमानमिह प्राप्य प्रयान्ति परमां गतिम् ॥१६ ये व्यपेताः स्वधर्मेभ्य परधर्मे व्यवस्थिताः । तेषां शास्तिकरो राजा स्वर्गलोके महीयते ॥१७
२३