________________
॥ ॐ तत्सद्ध, सणेनमः ॥ महात्रिप्रणीता। अत्रि-संहिता।
॥ श्रीगणेशाय नमः ॥ हुताग्निहोत्रमासीनमत्रिं वेदविदां वरम् । सर्वशास्त्रविधिज्ञातमृषिमिश्च नमस्कृतम् ॥१ नमस्कृत्य च ते सर्व इदं वचनमब्रूवन् । हितार्थ सर्व लोकानां भगवन् ! कथयस्वनः ॥२
अत्रिरुवाच। वेदशास्त्रार्थतत्त्वज्ञा ! यन्मे पृच्छथ संशयम् । तत् सर्व संप्रवक्ष्यामि यथादृष्टं यथाश्रुतम् ॥३ सर्वतीर्थान्युपस्पृश्य सर्वान् देवान् प्रणम्य च । जप्त्वा तु सर्वसूक्तानि सर्वशास्त्रानुसारतः ॥४ सर्वपापहरं नित्यं सर्वसंशयनाशनम् । चतुर्णामपि वर्णानामत्रिः शास्त्रमकल्पयत् ।।५ ये च पापकृतो लोके ये चान्ये धर्मदूषकाः। सर्वैः पापैः प्रमुच्यन्ते श्रुत्वेदं शास्त्रमुत्तमम् ॥६