________________
ऽध्यायः] राजधर्मदण्डविधाने-साक्षीवर्णनम् । १३६
द्यौर्भूमिरापो हृदयं चन्द्रार्कानियमानिलाः । रात्रिः सन्ध्ये च धर्मश्च वृत्तज्ञाः सर्वदेहिनाम् ।।८६ देवब्राह्मणसान्निध्ये साक्ष्यं पृच्छेदृतं द्विजान् । उदङ्मुखान्प्राङ्मुखान्वा पूर्वाह्न वै शुचिः शुचीन ॥८७ ब्रूहीति ब्राह्मणं पृच्छेत्सत्यं ब्रूहीति पार्थिवम् । गोवोजकांचनॆवश्यं शूद्र सर्वैस्तु पातकैः ।।८८ ब्रह्मघ्नो ये स्मृता लोका ये च स्त्रीबालघातिनः । मित्रद्रुहः कृतघ्नस्य ते ते स्युर्बुवतो मृषा ।।८६ जन्मप्रभृति यत्किंचित्पुण्यं भद्र त्वया कृतम् । तत्ते सर्व शुनो गच्छेद्यदि ब्रूयास्त्वमन्यथा ॥६० एकोऽहमस्मीत्यात्मानं यस्त्वं कल्याण मन्यसे । नित्यं स्थितस्ते हृद्यष पुण्यपापेक्षिता मुनिः ।।११ यमो वैवस्वतो देवो यस्तवैष हृदि स्थितः । तेन चेदविवादस्ते मा गङ्गां मा कुरून् गमः ॥६२ नग्नो मुण्डः कपाली च भिक्षार्थी क्षुत्पिपासितः। अन्धः शत्रुकुलं गच्छेद्यः साक्ष्यमनृतं वदेत ॥६३ अवाक्शिरास्तमस्यन्धे किल्विषी नरकं व्रजेत् । यः प्रश्नं वितथं ब्रूयात्पृष्टः सन्धर्मनिश्चये ॥६४ अन्धो मत्स्यानिवाश्नाति स नरः कण्टकैः सह । यो भाषतेऽर्थवैकल्यमप्रत्यक्ष सभां गतः ॥६५ यस्य विद्वान्हि वदतः क्षेत्रज्ञो नातिशङ्कते । तस्मिन्न देवाः श्रेयांसं लोकेऽन्यं पुरुषं विदुः ।।६६