________________
ऽध्यायः]
तृतीयोऽध्यायः।
षट्त्रिंशदाब्दिकं चयं गुरौ त्रैवेदिकं व्रतम् । तदर्धिकं पादिकं वा ग्रहणान्तिकमेव वा ॥१ वेदानधीत्य वेदौ वा वेदं वाऽपि यथाक्रमम् । अविप्लुतब्रह्मचर्यो गृहस्थाश्रममावसेत् ॥२ तं प्रतीतं स्वधर्मेण ब्रह्मदायहरं पितुः । स्रग्विणं तल्प असीनमर्हयेत् प्रथम गवा ॥३ गुरुणाऽनुमतः स्नात्वा समावृत्तो यथाविधि । उद्वहेत द्विजो भार्या सवर्णा लक्षणान्विताम् ॥४ असपिण्डा च या मातुरसगोत्रा च या पितुः । द्विजातीनां सा प्रशस्ता दारकर्मण्य मैथुनी ॥५ महान्त्यपि समृद्धानि गोऽजाविधनधान्यतः । स्त्रीसम्बन्धे दशैतानि कुलानि परिवर्जयेत् ॥६ हीनक्रियां निष्पुरुषं निश्छन्दो रोमशार्शसम् । क्षय्यामयाव्यपस्मारिश्वित्रिकुष्ठिकुलानि च ॥७ नोद्वहेत् कपिलां कन्यां नाधिकाङ्गी न रोगिणीम् । नालोमिका नातिलोमां न वाचालां न पिङ्गलाम् ।।८ नवृिक्षनदीनानी नांत्यपर्वतनामिकाम् । न पक्ष्यहिप्रेष्यनाम्नी न च भीषणनामिकाम् ।। अव्यङ्गाङ्गी सौम्यनाम्नी हंसवारणगामिनीम् ।। तनुलोमकेशदशनां मृद्वङ्गीमुद्हेत् स्त्रियम् ॥१०