SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] राज्यशासनधर्मवर्णनम्। १२७ दण्डव्यूहेन तन्मार्ग यायात्तु शकटेन वा। वराहमकराभ्यां वा सूच्या वा गरुडेन वा ॥१८७ यतश्च भयमाशङ्कत्ततो विस्तारयेद्वलम् । पद्मन चैव व्यूहेन निवेशेत सदा स्वयम् ॥१८८ सेनापतिबलाध्यक्षो सर्वदिक्षु निवेशयेत् । यतश्च भयमाशङ्काची तां कल्पयेद्दिशम् ।।१८६ गुल्मांश्च स्थापयेदाप्तान्कृतसंज्ञान्समन्ततः । स्थाने युद्ध च कुशलानभीरूनविकारिणः॥१६० संहतान्योधयेदल्पान्कामं विस्तारयेद्वहून् । सूच्या वत्रण चैवैतान्ञ्यूहेन व्यूह्य योधयेत् ॥१६१ स्यन्दनाश्वैः समे युद्धय दनूपे नौ द्विपैस्तथा । वृक्षगुल्मावृते चापैरसिचर्मायुधैः स्थले ॥११२ कौरुक्षेत्रांश्च मत्स्यांश्च पश्चालाञ्छूरसेनजान् । दीर्घाल्लँचूंश्चैव नरानपानीकेषु योजयेत् ॥१६३ प्रहर्षयेद्वलं व्यूह्य तांश्च सम्यक्परीक्षयेत् । चेष्टाश्चैव विजानीयादरीन्योधयतामपि । उपरुध्यारिमासीत राष्ट्र चास्योपपीडयेत् । दूषयेचास्य सततं यवसानोदकेन्धनम् ॥१६५ भिन्द्याच्चैव तडागानि प्राकारपरिखास्तथा । समवस्कन्दयेच्चैनं रात्रौ वित्रासयेत्तथा ॥१६६ उपजप्यानुपजपेद्बुध्येतैब च तस्कृतम् । युक्ते च देवे युध्येत जयप्रेप्सुरपेतभीः ॥१६७
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy