________________
१२८
मनुस्मृतिः। ....
[सप्तमो साम्ना दानेन भेदेन समस्तैरथवा पृथक् । क्जेितुं प्रयतेतारिं न युद्ध न कदाचन ।।१६८ अनित्यो विजयो यस्माद्दश्यते युध्यमानयोः। पराजयश्त्र संग्रामे तस्माद्धं विवर्जयेत् ॥१६६ त्रयाणामप्युपायानां पूर्वोक्तानामसम्भवे । तथा युध्येत संपन्नो विजयेत रिपून्यथा ॥२०० जित्वासम्पूजयेद्दवान्ब्राह्मणांश्चैव धार्मिकान् । प्रदद्यापरिहारार्थ ख्यापयेदभयानि च ॥२०१ सर्वेषां तु विदित्वैषां समासेन चिकीर्षितम् । स्थापयेत्तत्र तद्वंश्यं कुर्याच समयक्रियाम् ॥२१२ प्रमाणानि च कुर्वोत तेषां धान्यथोदितान् । रत्नश्च पूजयेदेनं प्रधानपुरुषैः सह ॥२०३ आदानमप्रियकरं दानं च प्रियकारकम्। अभीप्सितानामर्थानां कालयुक्तं प्रशस्यते ॥२०४ सर्व कर्मेदमायत्तं विधाने दैवमामुषे । ... तयोर्दैवमचिन्त्यं तु मानुषे विद्यते क्रिया ॥२०५ सह वाऽपि व्रजेद्य क्तः सन्धि कृत्वा प्रयत्नतः । मित्रं हिरण्यं भूमि वा सम्पश्यंत्रिविधं फलंम् ।।२०६ पाणिग्राहं च संप्रेक्ष्य तथाऽऽक्रन्दं च मण्डले। मित्रादथाप्यमित्राद्वा यात्राफलमवाप्नुयात् ॥२०७ हिरण्यभूमिसंप्राप्त्या पार्थिवो 'म तथैधते। .. यथा मित्रं ध्रुवं लब्ध्वा कृशमप्यायतिक्षमम् ॥२०८