________________
४६३
पञ्चपञ्चाशत्तमोऽध्यायः । सहस्रकृत्वस्वभ्यस्य वहिरेतत्रिकं द्विजः । महतोऽप्येनसो मासास्वचेवाहिर्विमुच्यते ॥ एतयाऽपरिसंयुक्ता काले च क्रियया स्वया । विप्रक्षत्रियविड्जातिहणं याति साधुषु ॥
ओङ्कारपूर्विकास्तित्रो महाव्याहृतयोऽव्ययाः । त्रिपदा चैव गायत्री विज्ञेयं ब्रह्मणोमुखम् ।। योऽधोतेऽहन्यहन्येतां त्रीणि वर्षाण्यतन्द्रितः । स ब्रह्म परमभ्येति वायुभूतः खमूर्तिमान् ।। एकाक्षरं परं ब्रह्म प्राणायामः परन्तपः । सावित्र्यास्तु परं नास्ति मौनात् सत्यं विशिष्यते ॥ क्षरन्ति सर्ववैदिक्यो जुहोति यजतिक्रियाः । अक्षरं त्वक्षरं ज्ञेयं ब्रह्मा चैव प्रजापतिः ।। विधियज्ञाजपयज्ञो विशिष्टो दशभिर्गुणैः। उपांशुः स्याच्छतगुणः सहस्रो मानसः स्मृतः ।। ये पाकयज्ञाश्चत्वारो विधियज्ञसमन्विताः । सर्वे ते जपयज्ञस्य कलां नाहन्ति षोडशीम् ।। जप्येनैव तु संसिद्धषब्राह्मणो नात्र संशयः । कुदिन्यन्नवा कुर्य्यान्मैत्रो ब्राह्मण उच्यते ॥ इति वैष्णवे धर्मशास्त्रे पञ्चपञ्चाशत्तमोऽध्यायः॥