SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ विष्णुस्मृतिः । ॥ अथ षट्पचाशत्तमोऽध्यायः ॥ अथातः सर्ववेद पवित्राणि भवन्ति । येषां जपैश्च होमैश्च द्विजातयः पापेभ्यः पूयन्ते । अघमर्षणं देवकृतं शुद्धवत्यः तरत्सम्मदीयं कुमाण्ड्यःपावमान्यः दुर्गा सावित्री अनीषङ्गाः पदस्तोमाः सामानि - व्याहृतयः भारुण्डानि चन्द्रसामपुरुषत्रते मासं वार्हस्पत्यगोसूक्तं अश्त्रसूक्तं सामनीचन्द्रसूक्ते च शतरुद्रीयं अथर्व - शिरः त्रिसुपणं महावलं नारायणीयं पुरुषसूक्तभ्व । श्रीयाज्यदोहानि रथन्तरथ्व अभिव्रतं वामदेव्यं वृहच । एतानि गीतानि पुनन्ति जन्तून् जाति मरत्वं लभते य इच्छेत् । इति वैष्णवे धर्मस्त्रे षट्पचाशत्तमोऽध्यायः ॥ ४६४ अथ सप्तपञ्चाशत्तमोऽध्यायः ॥ अथ त्याज्या: 1 ब्रात्या पतितास्त्रिपुरुषं मातृतः पितृतश्चाशुद्धा:सर्व एवाभोज्याचाप्रतिप्रायाः । अप्रतिप्रायेभ्यश्च प्रतिग्रहप्रसङ्गं वर्जयेत् । प्रतिग्रहेण ब्राह्मणानां ब्राह्मं तेजः प्रणश्यति । द्रव्याणां वाऽविज्ञाय प्रतिग्रहविधिं यः प्रतिग्रहं कुर्य्यात् स दात्रा सह निमज्जति ।
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy