________________
ध्यायः
गृहस्थाश्रमवर्णनम् । दूरादावसथान्मूत्रं दूरात् पादावसेचनम् । उच्छिष्टान्न निषेकं च दूरादेव समाचरेत् ॥१५१ मैत्रं प्रसाधनं स्नानं दन्तधावनमञ्जनम् । पूर्वाह्न एव कुर्वीत देवतानां च पूजनम् ॥१५२ दैवतान्यभिगच्छेत्तु धार्मिकांश्च द्विजोत्तमान् । ईश्वरं चैव रक्षार्थ गुरूनेव च पर्वसु ॥१५३ अभिवादयेवृद्धांश्च दद्याच्चैवासनं स्वकम् । कृताञ्जलिरुपासीत गच्छतः पृष्ठतोऽन्वियात् ॥१५४ श्रुतिस्मृत्युदितं सम्यनिवद्धं स्वेषु कर्मसु । धर्ममूलं निषवेत सदाचारमतन्द्रितः ।।१५५ आचाराल्लभते ह्यायुराचारादीप्सिताः प्रजाः । आचाराद्धनमक्षय्यमाचारो हन्त्यलक्षणम् ॥१५६ दुराचारो हि पुरुषो लोके भवति निन्दितः । दुःखभागी च सततं व्याधितोऽल्पायुरेव च ॥१५७ सर्वलक्षणहीनोऽपि यः सदाचारवान्नरः । . श्रद्दधानोऽनसूयश्च शतं वर्षामि जीवति ॥१५८ यद्यत् परवशं कर्म तत्तद्यनेन वर्जयेत् । यद्यदात्मवसं तु स्यात्तत्तत्सेवेत यत्नतः ॥१५६ सर्व परवशं दुःखं सर्वमात्मवशं सुखम् । एतद्विद्यात् समासेन लक्षणं सुखदुःखयोः ॥१६० यत् कर्म कुर्वतोऽस्य स्यात् परितोषोऽन्तरात्मनः। तद् प्रयत्नेन कुर्वीत बिपरीतं तु बर्जयेत् ॥१६१