________________
मनुस्मृतिः।
[ तृतीयो सायंत्वन्नस्य सिद्धस्य पत्न्यमन्त्रं वलिं हरेत् । वैश्वदेवं हि नामैतत् सायं प्रातर्विधीयते ॥१२१ पितृयज्ञं तु निवर्त्य विप्रश्चन्द्रक्षयेऽग्निमान । . पिण्डान्वाहार्यकं श्राद्धं कुर्यान्मासानुमासिकम् ॥१२२ पितॄणां मासिकं श्राद्धमन्वाहार्य विदुर्बुधाः । तच्चामिषेण कर्तव्यं प्रशस्तेन प्रयत्ननः ॥१२३ । तत्र ये भोजनीयाः स्युर्ये च वा द्विजोत्तमाः । यावन्तश्चैव यैश्चान्नैस्तान्प्रवक्ष्याम्यशेषतः ॥१२४ द्वौ देवे पितृकार्ये त्रिनेकैकमुभयत्र वा । भोजयेतसुसमृद्धोऽपि न प्रसजत विस्तरे ॥१२५ सक्रियां देशकालौ च शौच ब्राह्मण सम्पदः । पञ्चतानविस्तरो हन्ति तस्मान्नेहेत विस्तरम् ।।१२६ प्रथिता प्रेतकृत्यैषा पित्र्यं नाम विधुक्षये । तस्मिन् युक्तस्यैति नित्यं प्रेतकृत्यैव लौकिकी ॥१२७ श्रोत्रियायैव देयानि हव्यकव्यानि दातृभिः । अर्हत्तमाय विप्राय तस्मै दत्तं महाफलम् ॥ एकैकमपि विद्वांसं देवे पित्र्ये च भोजयेत् । पुष्कलं फलमाप्नोति नामन्त्रज्ञान्बहूनपि ॥१२६ . दूरादेव परीक्षेत ब्राह्मणं वेदपारगम् । तीथं तद्धव्यकव्यानां प्रदाने सोऽतिथिः स्मृतः ॥१३० सहस्र हि सहस्राणामनृचां यत्र भुञ्जते । एकस्तान मन्त्रवित् प्रीतः सर्वानहति धर्मतः ॥१३१