SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ ५०६ विष्णुस्मृतिः। [सप्तषष्टितमोऽ ॥ अथ सप्तषष्टितमोऽध्यायः ।। अथाग्निं परिसमूह्य पर्युक्ष्य परिस्तीर्य्य परिषिच्य सर्वतःपाकादप्रमुद्र,त्य जुहुयात्।। वासुदेवाय सङ्कर्षणाय प्रद्युम्नायानिरुद्धाय पुरुषायसत्यायाच्युताय वासुदेवाय । अथाग्नये सोमाय मित्राय वरुणाय इन्द्रायेन्द्राग्निभ्यांविश्वेभ्यो देवेभ्यः प्रजापतये अनुमत्यै धन्वन्तरयेवास्तोष्पतये अग्नये स्विष्टिकृते च । ततोऽनशेषण वलिमुपहरेत् । भक्ष्योपभक्ष्याभ्यामभितः पूर्वणाग्नेः । अवानामासीति त्वलानामासीति नितन्तीनामासीतिक्षिप्रणिकानामासीति सब साम् । नन्दिनि सुभगे सुमङ्गलि भद्रकालीतिस्वस्थिष्वभिप्रदक्षिणाम् । स्थूणायां ध्रुवायां श्रियै। हिरण्यकश्यै वनस्पतिभ्यः । धर्माधर्मयोरे मृत्यवे च। उदपाने वरुणाय । विष्णव इत्युलूखले। मरुद्भय इति दृशदि । उपरिशरणे वैश्रवणाय राज्ञे भूतेभ्यश्च । इन्द्रायेन्द्रपुरुषेभ्य इतिपूर्वार्द्ध। यमाय यमपुरुषेभ्य इतिदक्षिणा । वरुणाय वरुणपुरुषम्य इतिपश्चाः । सोमाय सोमपुरुषेभ्य इत्युत्तरार्द्ध
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy