________________
ध्यायः]
ब्राह्ममुहूर्ता दिनचर्याकृत्यम्
अथ द्वितीयोऽध्यायः। प्रातरुत्थाय कर्त्तव्यं यहिजेन दिने दिने । तत्सर्व संप्रवक्ष्यामि द्विजानामुपकारकम् ।।१ उदयास्तमयं यावन्न विप्रः क्षणिकोभवेत् । नित्यनैमित्तिकैर्मुक्तः काम्यैश्वान्यैरगहितैः ॥२ यः स्वकर्म परित्यज्य यदन्यत् कुरुते द्विजः । अज्ञानाद्यदिवा मोहात् स तेन पतितो भवेत् ॥३ दिवसस्यायभागे तु कृत्यं तस्योपदिश्यते । द्वितीये च तृतीये च चतुर्थे पञ्चमे तथा ।।४ षष्ठे च सप्तमे चैव अष्टमे च पृथक् पृथक् । विभागेष्वेषु यत्कर्म तत्प्रवक्ष्याम्यशेषतः ॥५ उषःकाले तु सम्प्राप्ते शौचं कृत्वा यथार्थवत् । ततः मानं प्रकुर्वीत दन्तधावनपूर्वकम् ॥६ अत्यन्तमलिनः कायो नवच्छिद्रप्समन्वितः । स्रवत्येष दिवारात्रौ प्रातःस्नानं विशोधनम् ॥७ क्लियन्ति हि प्रसुप्रस्य इन्द्रियाणि स्रवन्ति च । अनानि समतां यान्ति उत्तमान्यधमैः सह ।।८ नानास्वेदसमाकीर्णः शयनादुत्थितः पुमान् । अन्नात्वा नाचरेत्कर्म जपहोमादि किञ्चन ॥ प्रातरुत्थाय योविप्रः प्रातस्नायी भवेत् सदा । समस्तजन्मजं पापं त्रिभिर्वषय॑पोहति ॥ १०