SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ २२८ मनुस्मृतिः। [एकादशो मनुयाणों तु हरणे स्त्रीणां क्षेत्रगृहस्य च । कूपवारोजलानां च शुद्रिश्चान्द्रायणं स्मृतम् ।।१६४ द्रव्याणामल्पसाराणां स्तेयं कृत्वान्यवेश्मनि । बरेत्सालपनं कृच्छ् तन्निर्यात्यात्मशुद्धये ॥१६५ भक्ष्मभोज्यापहरणे यानशय्यासनस्थ च । पुष्पमूलफलानां च पञ्चगव्यं विशोधनम् ॥१६६ तृणकाष्टQमाणां च शुष्कानव गुडस्य च । चेलचमामिषाणां च त्रिरात्रं स्यादभोजनम् ।।१६७ मणिमुक्ताप्रवालानां तानस्य रजतस्य च। अथः कांस्योपलानां च द्वादशाहं कणानता ॥१६८ कार्पासकीटजोर्णानां द्विशफैक (खुरस्य) शफस्य च । पक्षिगन्धौषधीनां चे रज्ज्वाश्चैव त्र्यहं पयः॥१६६ एतैर्ऋतैरपोहेत पापं स्तेवकृतं द्विजः। अगम्यागमनीयं तु ब्रतैरेभिरपानुदेत् ॥१७० गुरुतल्पव्रतं कुर्याद्रेतः सिक्त्वा स्वयोनिषु । सख्युः पुत्रस्य च स्त्रीषु कुमारीष्वन्त्यजासु च ॥१७१ पैतृष्वसेयीं भगिनी स्वस्रीयां मातुरेव च। मातुश्च भ्रातु(स्तनयाँ) राप्तस्य गत्वा चान्द्रायणं चरेत् ॥१७२ एतास्ति त्रस्तु भार्याथै नोपयच्छेत्तु बुद्धिमान् । ज्ञातितनानुपेयास्ताः पतति छुपयन्नधः ॥१७३ अमानुपोपु पुरुष उदक्यायामयोनिषु । रेतः सिक्त्वा जले चैव कृच्छू सान्तपनं चरेत् ॥१७४
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy