________________
२२१
ऽध्यायः] अगम्यागम्यवर्णनम् ।
मैथुनं तु समासेव्य पुंसि योपिति वा द्विजः । गोयानेऽप्सु दिवा चैव सवासाः सानमाचरेत् ॥१७५ चाण्डालान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च। पतत्यज्ञानतो विप्रो ज्ञानात्साम्यं तु गच्छति ॥१७६ विप्रदुष्टां त्रियं भर्ता निरन्ध्यादेकवेश्मनि । यत्पुंसः परदारेषु तचैनां चारयेद्वतम् ।।१७७ सा चेतुनः प्रदुष्येत्तु सदृशेनोपमन्त्रिता। कच्छ चान्द्रायणं चैव तदस्याः पावनं स्मृतम् ॥१७८ यत्करोत्येकरात्रेण वृषलीसेवनाद्विजैः। तद्भक्षभुग्जपन्नित्यं त्रिभिर्बर्षेळपोहति ॥१७६ एषा पापकृतामुक्ता चतुर्णामपि निष्कृतिः । पतितैः सम्प्रयुक्तानामिमाः शृणुत निष्कृतोः ॥१८० संवत्सरेण पतति पतितेन सहाचरन् । याजनाध्यापनाद्यौनान्न तु यानासनाशनात् ॥१८१ यो येन पतितेनैषां संसर्ग याति मानवः । स तस्यैव व्रतं कुर्यात्तसंसर्गविशुद्धये ॥१८२ पतितस्योदकं कार्य सपिण्डैन्धिर्बहिः । निन्दितेऽहनि सायाह्न ज्ञाय॒त्विम्गुरुसन्निधौ ॥१८३ दासी घटमपां पूर्ण पर्यस्येप्रेतात्पदा । अहोरात्रमुपासीरनशौचं बान्धवैः सह ॥१८४ निवर्तेरंश्च तस्मात्तु सम्भाषण सहासने । दायाद्यस्य प्रदानं च यात्रा चैव हि लौकिकी ।।१८५