SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ २३० मनुस्मृतिः। [एकादशो ज्येष्ठता च निवर्तेत ज्येष्ठावाप्यं च यद्धनं । ज्येष्ठांशं प्राप्नुयाञ्चास्य यवीयान्गुणतोऽधिकः ॥१८६ प्रायश्चित्ते तु चरिते पूर्णकुम्भमपां नबं । सेनैव साधं प्रास्येयुः स्नात्वा पुण्ये जलाशये ॥१८७ स त्वप्सु तं घटं प्रास्य प्रविश्य भवनं स्वकं । सर्वाणि ज्ञातिकार्याणि यथापूर्वं समाचरेत् ॥१८८ एतदेव विधिं कुर्याद्योषित्सु पतितास्वपि । वस्त्रानपानं देयं तु बसेयुश्च गृहान्तिके ॥१८६ एनस्विभिरनिर्णिक्तैर्नार्थं किञ्चित्सहाचरेत् । कृतनिर्णेजनां श्चैतान्न जुगुप्सेत कर्हिचित् ॥१६० बालघ्नांश्च कृतघ्नांश्च विशुद्धानपि धर्मतः। शरणागतहन्तश्च स्त्रीहन्तश्च न संवसेत् ॥१६१ येषां द्विजानां सावित्री नानूच्येत यथाविधि । तांश्चारयित्वा त्रीन्कृच्छान्यथाविध्युपनाययेत् ॥१६२ प्रायश्चित्तं चिकीर्षन्ति विकर्मस्थास्तु ये द्विजाः । ब्रह्मणा च परित्यक्तास्तेषामध्येत दादिशेत् ॥१६३ यद्दहितेनार्जयन्ति कर्मणा ब्राह्मणा धनम् । तस्योत्सर्गेण शुध्यन्ति जप्येन तपसैव च ॥१६४ जपि वा त्रीणि सावित्र्याः सहस्राणि समाहितः । मासं गोष्ठे पयः पीत्वा मुच्यतेऽसत्प्रतिग्रहात् ॥१६५ उपवासकृशं तं तु गोब्रजापुनरागतम् । प्रणतं परिपृच्छेयुः साम्यं सौम्येच्छसीति किम् ॥१६६
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy