SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ नारदोयमनुस्मृतिः। यो यो वर्णोऽपहीयेत यो वोद्रेकमनुव्रजेत् । तं तं दृष्ट्वा स्वतो मार्गात् प्रच्युतं स्थापयेत् पथि ॥६ अशास्त्रोक्तेषु चान्येषु पापयुक्तेषु कर्मसु । प्रसमीक्ष्यात्मना राजा दण्डं दण्ड्यषु पातयेत् ।।७ श्रुतिस्मृतिविरुद्धं च जनानामहितं च यत् । न सत् प्रवर्तयेद् राजा प्रवृत्तं च निवर्तयेत् ।।८ न्यायापेतं यदन्येन राज्ञाज्ञानकृतं च यत् । तदप्यन्यायविहितं पुनाये निवेशयेत् ॥ राज्ञा प्रवर्तितान् धर्मान् यो नरो नानुपालयेत् । नयः स पापो वध्यश्च लोपयन् राजशासनम् ।।१० आयुधान्यायुधीयानां वाह्यादीन् वाह्यजीविनाम् । वेशस्त्रीणामलङ्कारान् वाद्यातोद्यानि तद्विदाम् ॥११ यञ्च यस्योपकरणं येन जीवन्ति कारुकाः । सर्वस्वहरणेऽप्येतान् न राजा हर्तुमर्हति ।।१२ अनादिश्चाप्यनन्तश्च द्विपदा पृथिवीपतिः । दीप्तिमत्त्वाच्छुचित्वाञ्च यदि स्यान्न पथश्युतः ।।१३ यदि राजा न सर्वेषां नियतं दण्डधारणम्। कुर्यात् पथो व्यपेतानां विनश्येयुरिमाः प्रजाः ॥१४ ब्राह्मण्यं ब्राह्मण हन्यात् क्षत्रियः क्षात्रमुत्सृजेत् । स्वकर्म जह्याद् वैश्यश्व शूद्रः सर्वान् विशेषयेत् ॥१५ राजान(चे ? श्च)नाभविष्यन् पृथिव्यां दण्डधारणे । शूले मत्स्यानिषापश्यन् दुर्बलान् बलवत्तराः ॥१६
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy