________________
प्रकीर्णकमष्टादशं विवादपदम् । ३२१ सतामनुग्रहो नित्यमसतां निग्रहस्तथा। एष धर्मः स्मृतो राज्ञामर्थश्वापीड़यन् प्रजाः॥१७ न लिप्यते यथा वहिर्दहन्छश्वदिमाः प्रजाः। तथा न लिप्यते राजा दण्डं दण्ड्य षु पातयन् ॥१८ आज्ञा तेजः पार्थिवानां सा च वाचि प्रतिष्ठिता। ते यद् ब्युरसस् सद्वा स धर्मों व्यवहारिणाम् ॥१६ राजा नाम चरत्येष भूमौ साक्षात् सहस्रदृक् । न तस्याशा व्यतिक्रम्य सन्तिष्ठेरन् प्रजाः कचित्॥२० रक्षाधिकारादीशत्वाद् भूतानुग्रहदर्शनात् । यदेव कुरुते राजा तत् प्रमाणमिति स्थितिः ॥२१ विगुणोऽपि यथा स्त्रीणां पूज्य एव पतिः सदा । प्रजानां विगुणोऽप्येवं पूज्य एव नराधिपः ॥२२ तपःक्रीताः प्रजा राज्ञा प्रभुरासीत् ततो नृपः। तस्मात् तद्वचसि स्थेयं वार्ता चासां तदाश्रया ।।२३ पञ्च रूपाणि राजानो धारयन्त्यमितौजसः। अग्नेरिन्द्रस्य सोमस्य यमस्य धनदस्य च ॥२४ कारणानिनिमित्तं वा यदा क्रोधवशं गतः। प्रजा दहति भूपालस्तदाग्निरभिधीयते ।।२५ यदा तेजः समालम्व्य विजिगीषुरुदायुधः। . अभियाति परान् राजा तदेन्द्रः समुदाहृतः ॥२६ विगतक्रोधसन्तापो हृष्टरूपो यदा नृपः। प्रजानां दर्शनं याति सोम इत्युच्यते तदा ॥२७