________________
३२२
नारदीय मनुस्मृतिः। धर्मासनगतः श्रीमान् दण्डं धत्ते यदा नृपः। समः सर्वेषु भूतेषु तदा वैवस्वतो यमः ।।२८ यदातिथिगुरुपाझान् भृत्यादीनवनीपतिः। अनुगृह्णाति दानेन तदा स धनदः स्मृतः ।।२६ तस्मात् तं नावजानीयानाक्रोशेन विशेषयेत् । आज्ञायां चास्य तिष्ठेत मृत्युः स्यात् तव्यतिक्रमे ॥३० तस्य वृत्तिः प्रजारक्षा वृद्धप्राज्ञोप सेवनम् । दर्शनं व्यवहाराणामात्मनश्चाभिरक्षणम् ॥३१ . ब्राह्मणानुपसेवेत नित्यं राजा समाहितः। संयुक्तं ब्राह्मगैः क्षत्रं मूलं लोकाभिरक्षणे ॥३२ ब्राह्मणस्यापरीहारोऽजघन्यासनमग्रतः । प्रथमं दर्शनं प्रातः सर्वेषां चाभिवादनम् ।।३३ अनं नवेभ्यः सस्येभ्यो मार्गदानं च गच्छतः । भैक्षहेतोः परागारे प्रवेशश्वानिवारितः ॥३४ समिपुष्पोदकादानेष्वस्तेयं सपरिग्रहात् । अनाक्षेपः परेभ्यश्च सम्भाषश्च परस्त्रिया ॥३५ नदीष्ववेतनस्तारः पूर्वमुत्तरणं तथा। करेष्वशुल्कदानं च नचेद् वाणिज्यमस्य तत् ॥३६ वर्तमानोऽध्वनि श्रान्तो गृह्णन्नेकाशनः स्वयम् । ब्राह्मणो नापराप्नोति द्वाविष पञ्च मूलिकान् ॥३७ नाभिशस्तान्न पतितान्न द्विषो न च नास्तिकात् । न सोपधानानिमित्तं न दातारं प्रपीड्य च ॥३८