SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ मृणादानं प्रथमं विवादपदम्। २६६ यस्मिन्स्यात्संशयो लेख्ये भूताभूतकृते कचित् । तत्स्वहस्तक्रियाचिहप्रान्तियुक्तिभिरुद्धरेत् ॥१२० लेख्यं यच्चान्यनामाङ्क हेत्वन्तरकृतं भवेत् । विप्रत्यये परीक्ष्यं तत्सम्बन्धागमहेतुभिः ॥१२१ लिखितं लिखितेनैव साक्षिमत् साक्षिभिर्हरेत् । साक्षिभ्यो लिखितं श्रेयो लिखितेन तु साक्षिणः ॥१२२ छिन्नभिन्नहृतोत्मृनष्टदुर्लिखितेषु च । लेख्यमन्यद्धि कर्तव्यमेष लेख्यविधिः स्मृतः ॥१२३ सन्दिग्धेषु तु कार्येषु द्वयोर्विवदमानयोः। दृष्श्रुतानुभूतत्वात् साक्षिभ्यो व्यक्तिदर्शनम् ॥१२४ समक्षदर्शनात् साक्षी विज्ञेयः श्रोत्रचक्षुषोः । श्रोत्रस्य यत्परो ब्रूते चक्षुषः कायकर्म यत् ॥ १२५ एकादशविधः साक्षी स तु लो मनीषिभिः । कृतः पञ्चविधत्तत्र षड्विधो कृत उच्यते ॥१२६ लेखितः स्मारितश्चैव यदृच्छाभिज्ञ एव च । गूढश्चोत्तरसाक्षी च साक्षी पञ्चविधः स्मृतः ।।१२७ अकृतः षड्विधो नित्यः सूरिभिः परिकीर्तितः । प्रामश्च प्राड्विवाकश्च राजा च व्यवहारिणाम् ।।१२८ कार्येष्वधिकृतो यः स्यादर्थिना प्रहितश्च यः। कुलं कुलविवादेषु भवेयुस्तेऽपि साक्षिणः ॥१२६ कुलीना अजवः शुद्धा जन्मतः कर्मतोऽर्थतः। व्यवराः साक्षिणोऽनिन्द्याः शुचयः स्युः सुबुद्धयः ॥१३०
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy