________________
नारदीयमनुस्मृतिः। ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा ये चाप्यनिन्दिताः । प्रतिवणं भवेयुस्ते सर्वे सर्वेषु वा पुनः ॥१३१ श्रेणिषु श्रेणिपुरुषाः स्वेषु वर्गेषु वर्गिणः । वहिर्वासिषु वाह्याश्च स्त्रियः स्त्रीषु च साक्षिणः ॥१३२ श्रेण्यादिषु च सर्वेषु कश्चिच्चेद् द्वेष्यतामियात् । तेभ्य एव न साक्षी स्याद् द्वेष्टारः सर्व एव ते ॥१३३ असाक्ष्यपि हि शास्त्रेषु दृष्टः पञ्चविधो बुधैः । वचनाद् दोषतो भेदात्स्वयमुक्तमतान्तरात् ॥१३४ श्रोत्रियाद्या वचनतः स्तेनाद्या दोषदर्शनात् । भेदाद्विप्रतिपत्तिः स्याद्विवादे यत्र साक्षिणः ॥१३५ स्वयमुक्तरनिर्दिष्टः स्वयमेवैत्य यो वदेत् । मृतान्तरोऽर्थिनि प्रेते मुमूर्षुश्राविताहते ॥१३६ श्रोत्रियास्तापसा वृद्धा ये च प्रवजिता नराः। असाक्षिणस्ते वचनान्नात्र हेतुरुदाहृतः ॥१३७ स्तेनाः साहसिकाश्चण्डाः कितवा वधकाश्च ये। असाक्षिणस्ते दुष्टत्वात् तेषु सत्यं न विद्यते ॥१३८ राज्ञा परिगृहीतेषु साक्षिष्वेकार्थनिश्चये। . वचनं यत्र भिद्येत ते स्युर्भेदादसाक्षिणः ॥१३६ स्वयमुक्तेरनुद्दिष्टः स्वयमेवैत्य यो वदेत् । सूचीत्युक्तः स शास्त्रेषु न स साक्षित्वमर्हति ॥१४० योऽर्थः श्रावयितव्यः स्यात् तस्मिन्नसति चार्थिनि । क तद् वदति साक्षित्वमित्यसाक्षी मृतान्तरः ।।१४१