________________
ऋणादानं प्रथमं विवादपदम्। २७१ द्वयोर्विवदतोरर्थे द्वयोः सत्सु च साक्षिषु । पूर्वपक्षो भवेद् यस्य भवेयुस्तस्य साक्षिणः ॥१४२ आधर्य पूर्वपक्षस्य यस्मिन्नर्थवशाद् भवेत् । विवादे साक्षिणस्तत्र प्रष्टव्याः प्रतिवादिनः ॥१४३ न परेण समुद्दिष्टमुपेयात् साक्षिणं रहः । भेदयेत् तं नचान्येन हीयेतैवं समाचरन् ।।१४४ साक्ष्युदिष्टो यदि प्रेयाद् गच्छेद् वापि दिगन्तरम् । तच्छ्रोतारः प्रमाणं स्युः प्रमाणं ह्युत्तरक्रिया ।।१४५ सुदीर्घेणापि कालेन लिखितः सिद्धिमाप्नुयात् । आत्मनैव लिखेजाननजानानस्तु लेखयेत् ॥१४६ अष्टमाद् वत्सरात् सिद्धिः स्मारितस्येह साक्षिणः । आपञ्चमात् यथा सिद्धियच्छोपगतस्य तु ॥१४७ आतृतीयात् तथा वर्षात् सिद्धिगूढस्य साक्षिणः । आवत्सरात् तथा सिद्धिं वदन्त्युत्तरसाक्षिणः ॥१४८ अथवा कालनियमो न दृष्टः साक्षिणं प्रति । स्मृत्यपेक्षं हि साक्षित्वमाहुः शास्त्रविदो जनाः ॥१४६ यस्य नोपहता पुंसः स्मृतिः श्रोत्रं च नित्यशः। सुदीर्घेणापि कालेन स साक्षी साक्ष्यमहति ।।१५० असाक्षिप्रत्ययास्त्वन्ये षड् विवादाः प्रकीर्तिताः । लक्षणान्येव साक्षित्वं तेषामाहुर्मनीषिणः ।।१५१ उल्काहस्तोऽग्निदो शेयः शस्त्रपाणिस्तु घातकः । केशाकेशिगृहीतस्तु युगपत् पारदारिकः ॥१५२