________________
प्रायश्चित्तवर्णनम् ।
उपपातकसंयुक्तो गोघ्नो मासं यवान्पिवेत् । कृतवापो वसेद्गोष्ठे चर्मणा तेन संवृतः ॥ १०६ चतुर्थकालमश्नीयादक्ष रलवणं मितम् । गोमूत्रेणाचरेत्स्नानं द्वौ मासौ नियतेन्द्रियः ||११० दिवानुगच्छेद्गास्तास्तु तिन्नूर्ध्वं रजः पिबेत् । शुश्रूषित्वा नमस्कृत्य रात्रौ वीरासनो वसेत् ॥ १११ तिष्ठन्तीष्वनुतिष्ठेत्तु ब्रजन्तीष्वप्यनुव्रजेत् । आसीनासु तथासोनो नियतो वीतमत्सरः ॥ ११२ आतुरामभिशस्तां वा चौख्याघ्रादिभिर्भयैः ।
Sध्यायः ]
२२३
पतितां पङ्कलग्नां वा सर्वोपायै ( सर्वप्राण) विमोचयेत् ॥ ११३ उष्णे वर्षति शीते वा मारुते वापि (वाति) वा भृशम् । न कुर्वीतात्मनस्त्राणं गोरकृत्वा तु शक्तितः ॥ ११४ आत्मनो यदि वाऽन्येषां गृहे क्षेत्रेऽथवा खले । भक्षयन्त न कथयेत्पिवन्तं चैव वत्सकम् ॥ ११५ अनेन विधिना यस्तु गोघ्नो गामनुगच्छति । स गोहत्याकृतं पापं त्रिभिर्मासैर्व्यपोहति ॥ ११६ वृषभैकादशा गाश्च दद्यात्सुचरितत्रत । अविद्यमाने सर्वस्वं वेदविद्द्भ्यो निवेदयेत् ॥ ११७ एतदेव व्रतं कुर्युरुपपातकिनो द्विजाः । अवकीर्णिव (जं)ज्यं शुद्धयर्थं चान्द्रायणमथापि वा ॥११८ अवकीर्णी तु काणेन गर्दभेन चतुष्पथे । पाकयज्ञविधानेन यजेत निर्ऋर्ति निशि ॥ ११६