________________
६०८
शातासपस्मृतिः। [तृतीयोपिशुनो नरस्यान्ते जायते श्वासकासवान् । घृतं तेन प्रदातव्यं सहस्रपलसम्मितम् ॥१० धूर्तोऽपस्माररोगी स्यात् स तत्पापविशुद्धये । ब्रह्मकूर्चमयों धेनु दद्याद्गाश्च सदक्षिणाम् ॥११ शूली परोपतापेन जायते तत्प्रमोचने । सोऽन्नदानं प्रकुर्वीत तथा रुद्रं जपेन्नरः ॥१२ दावामिदायकश्चैव रक्तातिसारवान् भवेत् । तेनोदपानं कर्त्तव्यं रोपणीयस्तथा वटः ॥१३ सुरालये जले वापि शकृण्मूत्रं करोति यः। गुदरोगी भवेत्तस्य पापरूपः सुदारुणः ॥१४ मासं सुराचनेनैव गोदानद्वितयेन तु । प्राजापत्येन चैकेन शाम्यन्ति गुदजा रुजः ॥१५ गर्भपातनजा रोगा यकृन्प्लीहजलोदराः। तेषां प्रशमनार्थाय प्रायश्चित्तमिदं स्मृतम् ॥१६ एतेषु दद्याद्विप्राय जलधेनु विधानतः । सुवर्णरूप्यताम्राणां पलत्रयसमन्विताम् ॥१७ प्रतिमाभङ्गकारी च अप्रतिष्ठः प्रजायते । सम्बत्सरत्रयं सिञ्चेदश्वत्थं प्रतिवासरम् ॥१६ उद्वाहयन्तमश्वत्थं स्वगृह्योक्तविधानतः। .. तत्र संस्थापयेद्देवं विघ्नराजं सुपूजितम् ॥१६ दुष्टवादी खण्डितः स्यात् सबै दयाद्विजातये। रूप्यं पलद्वयं दुग्धं षटद्वयसमन्वितम् ॥२०