SearchBrowseAboutContactDonate
Page Preview
Page 692
Loading...
Download File
Download File
Page Text
________________ अध्यायः] स्तेयप्रायश्चित्तम् । . ६०६ खल्लीटः परनिन्दावान्. धेनुं दद्यात् सकाञ्चनम् । परोपहासकृत् काणः स गां दद्यात् समौक्तिकाम् ॥२१ सभायां पक्षपाती च जायते पक्षघातवान् । निष्कत्रयमितं हेम स दद्यात् सत्यवर्तिनाम् ॥२२ इति शातातपीये कर्मविपाके प्रकीर्णप्रायश्चित्तं नाम तृतीयोऽध्यायः। -**॥ चतुर्थोऽध्यायः ॥ अथ स्तेयप्रायश्चित्तम् । कुलघ्नो नरकस्यान्ते जायते विप्रहेमहृत् । स तु स्वर्णशतं दद्यात् कृत्वा चान्द्रायणत्रयम् ॥१ औदुम्बरी ताम्रचौरो नरकान्ते प्रजायते। प्राजापत्यं स कृत्वात्र तानं पलशतं दिशेत् ॥२ कांस्यहारी च भवति पुण्डरीकसमन्वितः । कांस्यं पलशतं दद्यादलङ्कृत्य द्विजातये ॥३ रीतिहत् पिङ्गलाक्षः स्यादुपोष्य हरिवासरम् । रीतिं पलशतं दद्यादलङ्कृत्य द्विजं शुभम् ॥४ मुक्ताहारी च पुरुषो जायते पिङ्गमूर्द्धजः। मुक्ताफलशतं दद्यादुपोष्य स विधानतः ॥५ त्रपुहारी च पुरुषो जायते नेत्ररोगवान् । उपोष्य दिवसं सोऽपि दद्यात् पलशतन्त्रषु ॥६ ३६
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy