SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ मनुस्मृतिः [प्रथमो लोकानां तु विवृद्धयर्थं मुखबाहूरुपादतः । ब्राह्मणं क्षत्रियं वैश्यं शूद्रं च निरवर्तयत् ॥ ३१ द्विधा कृत्वाऽऽत्मनो देहमन पुरुषोऽभवत् । अर्धेन नारी तस्यां स विराजमसृजत् प्रभुः ।। ३२ तपस्तप्त्वाऽसृजद्यतु स स्वयं पुरुषो विराट् । तं मां वित्तास्य सर्वस्य स्रष्टारं द्विजसत्तमाः॥ ३३ अहं प्रजाः सिसूक्षुस्तु तपस्तप्त्वा सुदुश्वरम् । पतीनप्रजानामसृजं महर्षीनादितो दश ॥ ३४ मरीचिमव्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् । प्रचेतसं वशिष्ठं च भूगु नारदमेव च ।। ३५ एते मनूंस्तु सप्तान्यानसृजन् भूरितेजसः । देवान देवनिकायांश्च महषींश्वामितौजसः ॥ ३६ यक्षरक्षःपिशाचांश्च गन्धर्वाप्सरसोऽसुरान् । नागान् सर्पान् सुपर्णाश्च पितॄणां च पृथगगणान् ।। ३७ विद्य तोऽशनिमेघांश्च रोहितेन्द्रधनूंषि च । उल्कानिर्घातकेतूंश्च ज्योतीष्युच्चावचानि च ।। ३८ किन्नरानवानरान्मत्स्यान् विविधांश्च विहङ्गमान् । पशून् मृगान्मनुष्यांश्च व्यालाश्चोभयतोदतः ॥ ३६ कृमिकीटपतङ्गांश्च यूकामक्षिकमत्कुणम् । सर्वं च दंशमशकं स्थावरं च पृथग्विधम् ॥४० एवमेतैरिदं सर्व मन्नियोगान्महात्मभिः । यथाकर्म तपोयोगात् सृष्टं स्थावरजङ्गमम् ॥४१
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy