SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ ૪૮૮ विष्णुस्मृतिः। । दत्त्वैवापहृतं द्रव्यं धनिकस्याप्युपायतः । प्रायश्चित्तं ततः कुर्य्यात् कल्मषस्यापनुत्तये ।। यद्यत्परेभ्य आदद्यात् पुरुषस्तु निरङ्कुशः। तेन तेन विहीनः स्याद्यत्र यत्राभिजायते ।। जीवितं धर्मकामौ च धने यस्मात् प्रतिष्ठितौ । तस्मात सर्वप्रयत्नेन धनहिंसा विवर्जयेत् ।। प्राणिहिंसापरो यस्तु धनहिंसापरस्तथा । महादुःख मवाप्नोति धनहिंसापरस्तयोः ।। इति वैष्णवे धर्मशास्त्रे द्विपञ्चाशत्तमोऽध्यायः ।। ॥ अथ त्रिपञ्चाशत्तमोऽध्यायः ॥ अथागम्यागमने महाव्रतविधानेनाब्दं चीरवासा वनेप्राजापत्य कुर्यात् । परदारगमने च । गोत्रतं गोगमने च । पुंस्ययोनावाकाशेऽप्सु दिवा गोयाने च सवासाः स्नानमाचरेत्। चाण्डालीगमने तत्साम्यमवा'नुयात् । अज्ञानतश्चान्द्रायणद्वयं कुर्यात् । पशुवेश्यागमने प्राजापत्यम् ।। सकृदुष्टा स्त्री यत् पुरुषस्य परदारे तव्रतं कुर्य्यात् ।
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy