________________
मानव जागृति में स्मृतियों का परिशीलन ज्ञान परमावश्यक है। स्मतियों के ज्ञान के बिना व्यवहार, राजधर्म एवं सांस्कृतिक जीवनी में दोष आ जाता है।
भ्रष्टाचारपरायणाः कति जनाः एके कुमार्गे रताः। भक्ष्याभक्ष्यविचारमूढ़मतयः सर्वत्र मोहान्धता॥ व्यापारेऽपि च चौरभावविततं विश्वासलेशो हतः। अज्ञानं किल धर्मशास्त्रविषये एक महत्कारणम् । सत्यासत्यपथप्रदर्शनपरं मन्वादिभिर्यत्स्मतम । अन्तेचेह च मुक्तिभुक्ति फलदं तच्छास्त्रबोधोदये। आचारे निपुणः क्रियासु कुशली लोके महत्त्वं लभेत् । अज्ञानं च पलायते खलु यथा सूर्योदये तैमिरम् ॥
-राजगुरु पण्डित हरिदत्त शास्त्री